Declension table of ātmavadhyā

Deva

FeminineSingularDualPlural
Nominativeātmavadhyā ātmavadhye ātmavadhyāḥ
Vocativeātmavadhye ātmavadhye ātmavadhyāḥ
Accusativeātmavadhyām ātmavadhye ātmavadhyāḥ
Instrumentalātmavadhyayā ātmavadhyābhyām ātmavadhyābhiḥ
Dativeātmavadhyāyai ātmavadhyābhyām ātmavadhyābhyaḥ
Ablativeātmavadhyāyāḥ ātmavadhyābhyām ātmavadhyābhyaḥ
Genitiveātmavadhyāyāḥ ātmavadhyayoḥ ātmavadhyānām
Locativeātmavadhyāyām ātmavadhyayoḥ ātmavadhyāsu

Adverb -ātmavadhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria