Declension table of ?ātmavṛttānta

Deva

MasculineSingularDualPlural
Nominativeātmavṛttāntaḥ ātmavṛttāntau ātmavṛttāntāḥ
Vocativeātmavṛttānta ātmavṛttāntau ātmavṛttāntāḥ
Accusativeātmavṛttāntam ātmavṛttāntau ātmavṛttāntān
Instrumentalātmavṛttāntena ātmavṛttāntābhyām ātmavṛttāntaiḥ ātmavṛttāntebhiḥ
Dativeātmavṛttāntāya ātmavṛttāntābhyām ātmavṛttāntebhyaḥ
Ablativeātmavṛttāntāt ātmavṛttāntābhyām ātmavṛttāntebhyaḥ
Genitiveātmavṛttāntasya ātmavṛttāntayoḥ ātmavṛttāntānām
Locativeātmavṛttānte ātmavṛttāntayoḥ ātmavṛttānteṣu

Compound ātmavṛttānta -

Adverb -ātmavṛttāntam -ātmavṛttāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria