Declension table of ?ātmavṛddhi

Deva

FeminineSingularDualPlural
Nominativeātmavṛddhiḥ ātmavṛddhī ātmavṛddhayaḥ
Vocativeātmavṛddhe ātmavṛddhī ātmavṛddhayaḥ
Accusativeātmavṛddhim ātmavṛddhī ātmavṛddhīḥ
Instrumentalātmavṛddhyā ātmavṛddhibhyām ātmavṛddhibhiḥ
Dativeātmavṛddhyai ātmavṛddhaye ātmavṛddhibhyām ātmavṛddhibhyaḥ
Ablativeātmavṛddhyāḥ ātmavṛddheḥ ātmavṛddhibhyām ātmavṛddhibhyaḥ
Genitiveātmavṛddhyāḥ ātmavṛddheḥ ātmavṛddhyoḥ ātmavṛddhīnām
Locativeātmavṛddhyām ātmavṛddhau ātmavṛddhyoḥ ātmavṛddhiṣu

Compound ātmavṛddhi -

Adverb -ātmavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria