Declension table of ātmatyāginīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmatyāginī | ātmatyāginyau | ātmatyāginyaḥ |
Vocative | ātmatyāgini | ātmatyāginyau | ātmatyāginyaḥ |
Accusative | ātmatyāginīm | ātmatyāginyau | ātmatyāginīḥ |
Instrumental | ātmatyāginyā | ātmatyāginībhyām | ātmatyāginībhiḥ |
Dative | ātmatyāginyai | ātmatyāginībhyām | ātmatyāginībhyaḥ |
Ablative | ātmatyāginyāḥ | ātmatyāginībhyām | ātmatyāginībhyaḥ |
Genitive | ātmatyāginyāḥ | ātmatyāginyoḥ | ātmatyāginīnām |
Locative | ātmatyāginyām | ātmatyāginyoḥ | ātmatyāginīṣu |