Declension table of ?ātmatyāgin

Deva

NeuterSingularDualPlural
Nominativeātmatyāgi ātmatyāginī ātmatyāgīni
Vocativeātmatyāgin ātmatyāgi ātmatyāginī ātmatyāgīni
Accusativeātmatyāgi ātmatyāginī ātmatyāgīni
Instrumentalātmatyāginā ātmatyāgibhyām ātmatyāgibhiḥ
Dativeātmatyāgine ātmatyāgibhyām ātmatyāgibhyaḥ
Ablativeātmatyāginaḥ ātmatyāgibhyām ātmatyāgibhyaḥ
Genitiveātmatyāginaḥ ātmatyāginoḥ ātmatyāginām
Locativeātmatyāgini ātmatyāginoḥ ātmatyāgiṣu

Compound ātmatyāgi -

Adverb -ātmatyāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria