Declension table of ?ātmatyāgin

Deva

MasculineSingularDualPlural
Nominativeātmatyāgī ātmatyāginau ātmatyāginaḥ
Vocativeātmatyāgin ātmatyāginau ātmatyāginaḥ
Accusativeātmatyāginam ātmatyāginau ātmatyāginaḥ
Instrumentalātmatyāginā ātmatyāgibhyām ātmatyāgibhiḥ
Dativeātmatyāgine ātmatyāgibhyām ātmatyāgibhyaḥ
Ablativeātmatyāginaḥ ātmatyāgibhyām ātmatyāgibhyaḥ
Genitiveātmatyāginaḥ ātmatyāginoḥ ātmatyāginām
Locativeātmatyāgini ātmatyāginoḥ ātmatyāgiṣu

Compound ātmatyāgi -

Adverb -ātmatyāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria