Declension table of ?ātmatyāga

Deva

MasculineSingularDualPlural
Nominativeātmatyāgaḥ ātmatyāgau ātmatyāgāḥ
Vocativeātmatyāga ātmatyāgau ātmatyāgāḥ
Accusativeātmatyāgam ātmatyāgau ātmatyāgān
Instrumentalātmatyāgena ātmatyāgābhyām ātmatyāgaiḥ ātmatyāgebhiḥ
Dativeātmatyāgāya ātmatyāgābhyām ātmatyāgebhyaḥ
Ablativeātmatyāgāt ātmatyāgābhyām ātmatyāgebhyaḥ
Genitiveātmatyāgasya ātmatyāgayoḥ ātmatyāgānām
Locativeātmatyāge ātmatyāgayoḥ ātmatyāgeṣu

Compound ātmatyāga -

Adverb -ātmatyāgam -ātmatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria