Declension table of ātmatrāṇaparigraha

Deva

MasculineSingularDualPlural
Nominativeātmatrāṇaparigrahaḥ ātmatrāṇaparigrahau ātmatrāṇaparigrahāḥ
Vocativeātmatrāṇaparigraha ātmatrāṇaparigrahau ātmatrāṇaparigrahāḥ
Accusativeātmatrāṇaparigraham ātmatrāṇaparigrahau ātmatrāṇaparigrahān
Instrumentalātmatrāṇaparigraheṇa ātmatrāṇaparigrahābhyām ātmatrāṇaparigrahaiḥ
Dativeātmatrāṇaparigrahāya ātmatrāṇaparigrahābhyām ātmatrāṇaparigrahebhyaḥ
Ablativeātmatrāṇaparigrahāt ātmatrāṇaparigrahābhyām ātmatrāṇaparigrahebhyaḥ
Genitiveātmatrāṇaparigrahasya ātmatrāṇaparigrahayoḥ ātmatrāṇaparigrahāṇām
Locativeātmatrāṇaparigrahe ātmatrāṇaparigrahayoḥ ātmatrāṇaparigraheṣu

Compound ātmatrāṇaparigraha -

Adverb -ātmatrāṇaparigraham -ātmatrāṇaparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria