Declension table of ?ātmatattvajñā

Deva

FeminineSingularDualPlural
Nominativeātmatattvajñā ātmatattvajñe ātmatattvajñāḥ
Vocativeātmatattvajñe ātmatattvajñe ātmatattvajñāḥ
Accusativeātmatattvajñām ātmatattvajñe ātmatattvajñāḥ
Instrumentalātmatattvajñayā ātmatattvajñābhyām ātmatattvajñābhiḥ
Dativeātmatattvajñāyai ātmatattvajñābhyām ātmatattvajñābhyaḥ
Ablativeātmatattvajñāyāḥ ātmatattvajñābhyām ātmatattvajñābhyaḥ
Genitiveātmatattvajñāyāḥ ātmatattvajñayoḥ ātmatattvajñānām
Locativeātmatattvajñāyām ātmatattvajñayoḥ ātmatattvajñāsu

Adverb -ātmatattvajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria