Declension table of ātmatattvajñā

Deva

FeminineSingularDualPlural
Nominativeātmatattvajñā ātmatattvajñe ātmatattvajñāḥ
Vocativeātmatattvajñe ātmatattvajñe ātmatattvajñāḥ
Accusativeātmatattvajñām ātmatattvajñe ātmatattvajñāḥ
Instrumentalātmatattvajñayā ātmatattvajñābhyām ātmatattvajñābhiḥ
Dativeātmatattvajñāyai ātmatattvajñābhyām ātmatattvajñābhyaḥ
Ablativeātmatattvajñāyāḥ ātmatattvajñābhyām ātmatattvajñābhyaḥ
Genitiveātmatattvajñāyāḥ ātmatattvajñayoḥ ātmatattvajñānām
Locativeātmatattvajñāyām ātmatattvajñayoḥ ātmatattvajñāsu

Adverb -ātmatattvajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria