Declension table of ?ātmatattvajña

Deva

NeuterSingularDualPlural
Nominativeātmatattvajñam ātmatattvajñe ātmatattvajñāni
Vocativeātmatattvajña ātmatattvajñe ātmatattvajñāni
Accusativeātmatattvajñam ātmatattvajñe ātmatattvajñāni
Instrumentalātmatattvajñena ātmatattvajñābhyām ātmatattvajñaiḥ
Dativeātmatattvajñāya ātmatattvajñābhyām ātmatattvajñebhyaḥ
Ablativeātmatattvajñāt ātmatattvajñābhyām ātmatattvajñebhyaḥ
Genitiveātmatattvajñasya ātmatattvajñayoḥ ātmatattvajñānām
Locativeātmatattvajñe ātmatattvajñayoḥ ātmatattvajñeṣu

Compound ātmatattvajña -

Adverb -ātmatattvajñam -ātmatattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria