Declension table of ?ātmatā

Deva

FeminineSingularDualPlural
Nominativeātmatā ātmate ātmatāḥ
Vocativeātmate ātmate ātmatāḥ
Accusativeātmatām ātmate ātmatāḥ
Instrumentalātmatayā ātmatābhyām ātmatābhiḥ
Dativeātmatāyai ātmatābhyām ātmatābhyaḥ
Ablativeātmatāyāḥ ātmatābhyām ātmatābhyaḥ
Genitiveātmatāyāḥ ātmatayoḥ ātmatānām
Locativeātmatāyām ātmatayoḥ ātmatāsu

Adverb -ātmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria