Declension table of ātmatṛptā

Deva

FeminineSingularDualPlural
Nominativeātmatṛptā ātmatṛpte ātmatṛptāḥ
Vocativeātmatṛpte ātmatṛpte ātmatṛptāḥ
Accusativeātmatṛptām ātmatṛpte ātmatṛptāḥ
Instrumentalātmatṛptayā ātmatṛptābhyām ātmatṛptābhiḥ
Dativeātmatṛptāyai ātmatṛptābhyām ātmatṛptābhyaḥ
Ablativeātmatṛptāyāḥ ātmatṛptābhyām ātmatṛptābhyaḥ
Genitiveātmatṛptāyāḥ ātmatṛptayoḥ ātmatṛptānām
Locativeātmatṛptāyām ātmatṛptayoḥ ātmatṛptāsu

Adverb -ātmatṛptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria