Declension table of ?ātmatṛpta

Deva

NeuterSingularDualPlural
Nominativeātmatṛptam ātmatṛpte ātmatṛptāni
Vocativeātmatṛpta ātmatṛpte ātmatṛptāni
Accusativeātmatṛptam ātmatṛpte ātmatṛptāni
Instrumentalātmatṛptena ātmatṛptābhyām ātmatṛptaiḥ
Dativeātmatṛptāya ātmatṛptābhyām ātmatṛptebhyaḥ
Ablativeātmatṛptāt ātmatṛptābhyām ātmatṛptebhyaḥ
Genitiveātmatṛptasya ātmatṛptayoḥ ātmatṛptānām
Locativeātmatṛpte ātmatṛptayoḥ ātmatṛpteṣu

Compound ātmatṛpta -

Adverb -ātmatṛptam -ātmatṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria