Declension table of ?ātmatṛpta

Deva

MasculineSingularDualPlural
Nominativeātmatṛptaḥ ātmatṛptau ātmatṛptāḥ
Vocativeātmatṛpta ātmatṛptau ātmatṛptāḥ
Accusativeātmatṛptam ātmatṛptau ātmatṛptān
Instrumentalātmatṛptena ātmatṛptābhyām ātmatṛptaiḥ ātmatṛptebhiḥ
Dativeātmatṛptāya ātmatṛptābhyām ātmatṛptebhyaḥ
Ablativeātmatṛptāt ātmatṛptābhyām ātmatṛptebhyaḥ
Genitiveātmatṛptasya ātmatṛptayoḥ ātmatṛptānām
Locativeātmatṛpte ātmatṛptayoḥ ātmatṛpteṣu

Compound ātmatṛpta -

Adverb -ātmatṛptam -ātmatṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria