Declension table of ātmatṛpta

Deva

MasculineSingularDualPlural
Nominativeātmatṛptaḥ ātmatṛptau ātmatṛptāḥ
Vocativeātmatṛpta ātmatṛptau ātmatṛptāḥ
Accusativeātmatṛptam ātmatṛptau ātmatṛptān
Instrumentalātmatṛptena ātmatṛptābhyām ātmatṛptaiḥ
Dativeātmatṛptāya ātmatṛptābhyām ātmatṛptebhyaḥ
Ablativeātmatṛptāt ātmatṛptābhyām ātmatṛptebhyaḥ
Genitiveātmatṛptasya ātmatṛptayoḥ ātmatṛptānām
Locativeātmatṛpte ātmatṛptayoḥ ātmatṛpteṣu

Compound ātmatṛpta -

Adverb -ātmatṛptam -ātmatṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria