Declension table of ?ātmasukha

Deva

MasculineSingularDualPlural
Nominativeātmasukhaḥ ātmasukhau ātmasukhāḥ
Vocativeātmasukha ātmasukhau ātmasukhāḥ
Accusativeātmasukham ātmasukhau ātmasukhān
Instrumentalātmasukhena ātmasukhābhyām ātmasukhaiḥ ātmasukhebhiḥ
Dativeātmasukhāya ātmasukhābhyām ātmasukhebhyaḥ
Ablativeātmasukhāt ātmasukhābhyām ātmasukhebhyaḥ
Genitiveātmasukhasya ātmasukhayoḥ ātmasukhānām
Locativeātmasukhe ātmasukhayoḥ ātmasukheṣu

Compound ātmasukha -

Adverb -ātmasukham -ātmasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria