Declension table of ?ātmastava

Deva

MasculineSingularDualPlural
Nominativeātmastavaḥ ātmastavau ātmastavāḥ
Vocativeātmastava ātmastavau ātmastavāḥ
Accusativeātmastavam ātmastavau ātmastavān
Instrumentalātmastavena ātmastavābhyām ātmastavaiḥ ātmastavebhiḥ
Dativeātmastavāya ātmastavābhyām ātmastavebhyaḥ
Ablativeātmastavāt ātmastavābhyām ātmastavebhyaḥ
Genitiveātmastavasya ātmastavayoḥ ātmastavānām
Locativeātmastave ātmastavayoḥ ātmastaveṣu

Compound ātmastava -

Adverb -ātmastavam -ātmastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria