Declension table of ?ātmasparaṇa

Deva

NeuterSingularDualPlural
Nominativeātmasparaṇam ātmasparaṇe ātmasparaṇāni
Vocativeātmasparaṇa ātmasparaṇe ātmasparaṇāni
Accusativeātmasparaṇam ātmasparaṇe ātmasparaṇāni
Instrumentalātmasparaṇena ātmasparaṇābhyām ātmasparaṇaiḥ
Dativeātmasparaṇāya ātmasparaṇābhyām ātmasparaṇebhyaḥ
Ablativeātmasparaṇāt ātmasparaṇābhyām ātmasparaṇebhyaḥ
Genitiveātmasparaṇasya ātmasparaṇayoḥ ātmasparaṇānām
Locativeātmasparaṇe ātmasparaṇayoḥ ātmasparaṇeṣu

Compound ātmasparaṇa -

Adverb -ātmasparaṇam -ātmasparaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria