Declension table of ?ātmasparaṇa

Deva

MasculineSingularDualPlural
Nominativeātmasparaṇaḥ ātmasparaṇau ātmasparaṇāḥ
Vocativeātmasparaṇa ātmasparaṇau ātmasparaṇāḥ
Accusativeātmasparaṇam ātmasparaṇau ātmasparaṇān
Instrumentalātmasparaṇena ātmasparaṇābhyām ātmasparaṇaiḥ ātmasparaṇebhiḥ
Dativeātmasparaṇāya ātmasparaṇābhyām ātmasparaṇebhyaḥ
Ablativeātmasparaṇāt ātmasparaṇābhyām ātmasparaṇebhyaḥ
Genitiveātmasparaṇasya ātmasparaṇayoḥ ātmasparaṇānām
Locativeātmasparaṇe ātmasparaṇayoḥ ātmasparaṇeṣu

Compound ātmasparaṇa -

Adverb -ātmasparaṇam -ātmasparaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria