Declension table of ?ātmasani

Deva

NeuterSingularDualPlural
Nominativeātmasani ātmasaninī ātmasanīni
Vocativeātmasani ātmasaninī ātmasanīni
Accusativeātmasani ātmasaninī ātmasanīni
Instrumentalātmasaninā ātmasanibhyām ātmasanibhiḥ
Dativeātmasanine ātmasanibhyām ātmasanibhyaḥ
Ablativeātmasaninaḥ ātmasanibhyām ātmasanibhyaḥ
Genitiveātmasaninaḥ ātmasaninoḥ ātmasanīnām
Locativeātmasanini ātmasaninoḥ ātmasaniṣu

Compound ātmasani -

Adverb -ātmasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria