Declension table of ?ātmasambhavā

Deva

FeminineSingularDualPlural
Nominativeātmasambhavā ātmasambhave ātmasambhavāḥ
Vocativeātmasambhave ātmasambhave ātmasambhavāḥ
Accusativeātmasambhavām ātmasambhave ātmasambhavāḥ
Instrumentalātmasambhavayā ātmasambhavābhyām ātmasambhavābhiḥ
Dativeātmasambhavāyai ātmasambhavābhyām ātmasambhavābhyaḥ
Ablativeātmasambhavāyāḥ ātmasambhavābhyām ātmasambhavābhyaḥ
Genitiveātmasambhavāyāḥ ātmasambhavayoḥ ātmasambhavānām
Locativeātmasambhavāyām ātmasambhavayoḥ ātmasambhavāsu

Adverb -ātmasambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria