Declension table of ?ātmasambhāvita

Deva

MasculineSingularDualPlural
Nominativeātmasambhāvitaḥ ātmasambhāvitau ātmasambhāvitāḥ
Vocativeātmasambhāvita ātmasambhāvitau ātmasambhāvitāḥ
Accusativeātmasambhāvitam ātmasambhāvitau ātmasambhāvitān
Instrumentalātmasambhāvitena ātmasambhāvitābhyām ātmasambhāvitaiḥ ātmasambhāvitebhiḥ
Dativeātmasambhāvitāya ātmasambhāvitābhyām ātmasambhāvitebhyaḥ
Ablativeātmasambhāvitāt ātmasambhāvitābhyām ātmasambhāvitebhyaḥ
Genitiveātmasambhāvitasya ātmasambhāvitayoḥ ātmasambhāvitānām
Locativeātmasambhāvite ātmasambhāvitayoḥ ātmasambhāviteṣu

Compound ātmasambhāvita -

Adverb -ātmasambhāvitam -ātmasambhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria