Declension table of ?ātmasadā

Deva

FeminineSingularDualPlural
Nominativeātmasadā ātmasade ātmasadāḥ
Vocativeātmasade ātmasade ātmasadāḥ
Accusativeātmasadām ātmasade ātmasadāḥ
Instrumentalātmasadayā ātmasadābhyām ātmasadābhiḥ
Dativeātmasadāyai ātmasadābhyām ātmasadābhyaḥ
Ablativeātmasadāyāḥ ātmasadābhyām ātmasadābhyaḥ
Genitiveātmasadāyāḥ ātmasadayoḥ ātmasadānām
Locativeātmasadāyām ātmasadayoḥ ātmasadāsu

Adverb -ātmasadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria