Declension table of ?ātmasad

Deva

NeuterSingularDualPlural
Nominativeātmasat ātmasadī ātmasandi
Vocativeātmasat ātmasadī ātmasandi
Accusativeātmasat ātmasadī ātmasandi
Instrumentalātmasadā ātmasadbhyām ātmasadbhiḥ
Dativeātmasade ātmasadbhyām ātmasadbhyaḥ
Ablativeātmasadaḥ ātmasadbhyām ātmasadbhyaḥ
Genitiveātmasadaḥ ātmasadoḥ ātmasadām
Locativeātmasadi ātmasadoḥ ātmasatsu

Compound ātmasat -

Adverb -ātmasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria