Declension table of ātmasad

Deva

MasculineSingularDualPlural
Nominativeātmasat ātmasadau ātmasadaḥ
Vocativeātmasat ātmasadau ātmasadaḥ
Accusativeātmasadam ātmasadau ātmasadaḥ
Instrumentalātmasadā ātmasadbhyām ātmasadbhiḥ
Dativeātmasade ātmasadbhyām ātmasadbhyaḥ
Ablativeātmasadaḥ ātmasadbhyām ātmasadbhyaḥ
Genitiveātmasadaḥ ātmasadoḥ ātmasadām
Locativeātmasadi ātmasadoḥ ātmasatsu

Compound ātmasat -

Adverb -ātmasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria