Declension table of ?ātmasācin

Deva

MasculineSingularDualPlural
Nominativeātmasācī ātmasācinau ātmasācinaḥ
Vocativeātmasācin ātmasācinau ātmasācinaḥ
Accusativeātmasācinam ātmasācinau ātmasācinaḥ
Instrumentalātmasācinā ātmasācibhyām ātmasācibhiḥ
Dativeātmasācine ātmasācibhyām ātmasācibhyaḥ
Ablativeātmasācinaḥ ātmasācibhyām ātmasācibhyaḥ
Genitiveātmasācinaḥ ātmasācinoḥ ātmasācinām
Locativeātmasācini ātmasācinoḥ ātmasāciṣu

Compound ātmasāci -

Adverb -ātmasāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria