Declension table of ?ātmasaṃyukta

Deva

NeuterSingularDualPlural
Nominativeātmasaṃyuktam ātmasaṃyukte ātmasaṃyuktāni
Vocativeātmasaṃyukta ātmasaṃyukte ātmasaṃyuktāni
Accusativeātmasaṃyuktam ātmasaṃyukte ātmasaṃyuktāni
Instrumentalātmasaṃyuktena ātmasaṃyuktābhyām ātmasaṃyuktaiḥ
Dativeātmasaṃyuktāya ātmasaṃyuktābhyām ātmasaṃyuktebhyaḥ
Ablativeātmasaṃyuktāt ātmasaṃyuktābhyām ātmasaṃyuktebhyaḥ
Genitiveātmasaṃyuktasya ātmasaṃyuktayoḥ ātmasaṃyuktānām
Locativeātmasaṃyukte ātmasaṃyuktayoḥ ātmasaṃyukteṣu

Compound ātmasaṃyukta -

Adverb -ātmasaṃyuktam -ātmasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria