Declension table of ?ātmasaṃyukta

Deva

MasculineSingularDualPlural
Nominativeātmasaṃyuktaḥ ātmasaṃyuktau ātmasaṃyuktāḥ
Vocativeātmasaṃyukta ātmasaṃyuktau ātmasaṃyuktāḥ
Accusativeātmasaṃyuktam ātmasaṃyuktau ātmasaṃyuktān
Instrumentalātmasaṃyuktena ātmasaṃyuktābhyām ātmasaṃyuktaiḥ ātmasaṃyuktebhiḥ
Dativeātmasaṃyuktāya ātmasaṃyuktābhyām ātmasaṃyuktebhyaḥ
Ablativeātmasaṃyuktāt ātmasaṃyuktābhyām ātmasaṃyuktebhyaḥ
Genitiveātmasaṃyuktasya ātmasaṃyuktayoḥ ātmasaṃyuktānām
Locativeātmasaṃyukte ātmasaṃyuktayoḥ ātmasaṃyukteṣu

Compound ātmasaṃyukta -

Adverb -ātmasaṃyuktam -ātmasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria