Declension table of ?ātmasaṃyogā

Deva

FeminineSingularDualPlural
Nominativeātmasaṃyogā ātmasaṃyoge ātmasaṃyogāḥ
Vocativeātmasaṃyoge ātmasaṃyoge ātmasaṃyogāḥ
Accusativeātmasaṃyogām ātmasaṃyoge ātmasaṃyogāḥ
Instrumentalātmasaṃyogayā ātmasaṃyogābhyām ātmasaṃyogābhiḥ
Dativeātmasaṃyogāyai ātmasaṃyogābhyām ātmasaṃyogābhyaḥ
Ablativeātmasaṃyogāyāḥ ātmasaṃyogābhyām ātmasaṃyogābhyaḥ
Genitiveātmasaṃyogāyāḥ ātmasaṃyogayoḥ ātmasaṃyogānām
Locativeātmasaṃyogāyām ātmasaṃyogayoḥ ātmasaṃyogāsu

Adverb -ātmasaṃyogam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria