Declension table of ?ātmasaṃyoga

Deva

NeuterSingularDualPlural
Nominativeātmasaṃyogam ātmasaṃyoge ātmasaṃyogāni
Vocativeātmasaṃyoga ātmasaṃyoge ātmasaṃyogāni
Accusativeātmasaṃyogam ātmasaṃyoge ātmasaṃyogāni
Instrumentalātmasaṃyogena ātmasaṃyogābhyām ātmasaṃyogaiḥ
Dativeātmasaṃyogāya ātmasaṃyogābhyām ātmasaṃyogebhyaḥ
Ablativeātmasaṃyogāt ātmasaṃyogābhyām ātmasaṃyogebhyaḥ
Genitiveātmasaṃyogasya ātmasaṃyogayoḥ ātmasaṃyogānām
Locativeātmasaṃyoge ātmasaṃyogayoḥ ātmasaṃyogeṣu

Compound ātmasaṃyoga -

Adverb -ātmasaṃyogam -ātmasaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria