Declension table of ātmasaṃyoga

Deva

MasculineSingularDualPlural
Nominativeātmasaṃyogaḥ ātmasaṃyogau ātmasaṃyogāḥ
Vocativeātmasaṃyoga ātmasaṃyogau ātmasaṃyogāḥ
Accusativeātmasaṃyogam ātmasaṃyogau ātmasaṃyogān
Instrumentalātmasaṃyogena ātmasaṃyogābhyām ātmasaṃyogaiḥ
Dativeātmasaṃyogāya ātmasaṃyogābhyām ātmasaṃyogebhyaḥ
Ablativeātmasaṃyogāt ātmasaṃyogābhyām ātmasaṃyogebhyaḥ
Genitiveātmasaṃyogasya ātmasaṃyogayoḥ ātmasaṃyogānām
Locativeātmasaṃyoge ātmasaṃyogayoḥ ātmasaṃyogeṣu

Compound ātmasaṃyoga -

Adverb -ātmasaṃyogam -ātmasaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria