Declension table of ?ātmasaṃyoga

Deva

MasculineSingularDualPlural
Nominativeātmasaṃyogaḥ ātmasaṃyogau ātmasaṃyogāḥ
Vocativeātmasaṃyoga ātmasaṃyogau ātmasaṃyogāḥ
Accusativeātmasaṃyogam ātmasaṃyogau ātmasaṃyogān
Instrumentalātmasaṃyogena ātmasaṃyogābhyām ātmasaṃyogaiḥ ātmasaṃyogebhiḥ
Dativeātmasaṃyogāya ātmasaṃyogābhyām ātmasaṃyogebhyaḥ
Ablativeātmasaṃyogāt ātmasaṃyogābhyām ātmasaṃyogebhyaḥ
Genitiveātmasaṃyogasya ātmasaṃyogayoḥ ātmasaṃyogānām
Locativeātmasaṃyoge ātmasaṃyogayoḥ ātmasaṃyogeṣu

Compound ātmasaṃyoga -

Adverb -ātmasaṃyogam -ātmasaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria