Declension table of ātmasaṃyama

Deva

MasculineSingularDualPlural
Nominativeātmasaṃyamaḥ ātmasaṃyamau ātmasaṃyamāḥ
Vocativeātmasaṃyama ātmasaṃyamau ātmasaṃyamāḥ
Accusativeātmasaṃyamam ātmasaṃyamau ātmasaṃyamān
Instrumentalātmasaṃyamena ātmasaṃyamābhyām ātmasaṃyamaiḥ
Dativeātmasaṃyamāya ātmasaṃyamābhyām ātmasaṃyamebhyaḥ
Ablativeātmasaṃyamāt ātmasaṃyamābhyām ātmasaṃyamebhyaḥ
Genitiveātmasaṃyamasya ātmasaṃyamayoḥ ātmasaṃyamānām
Locativeātmasaṃyame ātmasaṃyamayoḥ ātmasaṃyameṣu

Compound ātmasaṃyama -

Adverb -ātmasaṃyamam -ātmasaṃyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria