Declension table of ātmasantāna

Deva

MasculineSingularDualPlural
Nominativeātmasantānaḥ ātmasantānau ātmasantānāḥ
Vocativeātmasantāna ātmasantānau ātmasantānāḥ
Accusativeātmasantānam ātmasantānau ātmasantānān
Instrumentalātmasantānena ātmasantānābhyām ātmasantānaiḥ
Dativeātmasantānāya ātmasantānābhyām ātmasantānebhyaḥ
Ablativeātmasantānāt ātmasantānābhyām ātmasantānebhyaḥ
Genitiveātmasantānasya ātmasantānayoḥ ātmasantānānām
Locativeātmasantāne ātmasantānayoḥ ātmasantāneṣu

Compound ātmasantāna -

Adverb -ātmasantānam -ātmasantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria