Declension table of ?ātmasantāna

Deva

MasculineSingularDualPlural
Nominativeātmasantānaḥ ātmasantānau ātmasantānāḥ
Vocativeātmasantāna ātmasantānau ātmasantānāḥ
Accusativeātmasantānam ātmasantānau ātmasantānān
Instrumentalātmasantānena ātmasantānābhyām ātmasantānaiḥ ātmasantānebhiḥ
Dativeātmasantānāya ātmasantānābhyām ātmasantānebhyaḥ
Ablativeātmasantānāt ātmasantānābhyām ātmasantānebhyaḥ
Genitiveātmasantānasya ātmasantānayoḥ ātmasantānānām
Locativeātmasantāne ātmasantānayoḥ ātmasantāneṣu

Compound ātmasantāna -

Adverb -ātmasantānam -ātmasantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria