Declension table of ?ātmasaṃsthā

Deva

FeminineSingularDualPlural
Nominativeātmasaṃsthā ātmasaṃsthe ātmasaṃsthāḥ
Vocativeātmasaṃsthe ātmasaṃsthe ātmasaṃsthāḥ
Accusativeātmasaṃsthām ātmasaṃsthe ātmasaṃsthāḥ
Instrumentalātmasaṃsthayā ātmasaṃsthābhyām ātmasaṃsthābhiḥ
Dativeātmasaṃsthāyai ātmasaṃsthābhyām ātmasaṃsthābhyaḥ
Ablativeātmasaṃsthāyāḥ ātmasaṃsthābhyām ātmasaṃsthābhyaḥ
Genitiveātmasaṃsthāyāḥ ātmasaṃsthayoḥ ātmasaṃsthānām
Locativeātmasaṃsthāyām ātmasaṃsthayoḥ ātmasaṃsthāsu

Adverb -ātmasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria