Declension table of ?ātmasaṃstha

Deva

NeuterSingularDualPlural
Nominativeātmasaṃstham ātmasaṃsthe ātmasaṃsthāni
Vocativeātmasaṃstha ātmasaṃsthe ātmasaṃsthāni
Accusativeātmasaṃstham ātmasaṃsthe ātmasaṃsthāni
Instrumentalātmasaṃsthena ātmasaṃsthābhyām ātmasaṃsthaiḥ
Dativeātmasaṃsthāya ātmasaṃsthābhyām ātmasaṃsthebhyaḥ
Ablativeātmasaṃsthāt ātmasaṃsthābhyām ātmasaṃsthebhyaḥ
Genitiveātmasaṃsthasya ātmasaṃsthayoḥ ātmasaṃsthānām
Locativeātmasaṃsthe ātmasaṃsthayoḥ ātmasaṃstheṣu

Compound ātmasaṃstha -

Adverb -ātmasaṃstham -ātmasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria