Declension table of ātmasaṃsthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmasaṃsthaḥ | ātmasaṃsthau | ātmasaṃsthāḥ |
Vocative | ātmasaṃstha | ātmasaṃsthau | ātmasaṃsthāḥ |
Accusative | ātmasaṃstham | ātmasaṃsthau | ātmasaṃsthān |
Instrumental | ātmasaṃsthena | ātmasaṃsthābhyām | ātmasaṃsthaiḥ |
Dative | ātmasaṃsthāya | ātmasaṃsthābhyām | ātmasaṃsthebhyaḥ |
Ablative | ātmasaṃsthāt | ātmasaṃsthābhyām | ātmasaṃsthebhyaḥ |
Genitive | ātmasaṃsthasya | ātmasaṃsthayoḥ | ātmasaṃsthānām |
Locative | ātmasaṃsthe | ātmasaṃsthayoḥ | ātmasaṃstheṣu |