Declension table of ?ātmaruha

Deva

NeuterSingularDualPlural
Nominativeātmaruham ātmaruhe ātmaruhāṇi
Vocativeātmaruha ātmaruhe ātmaruhāṇi
Accusativeātmaruham ātmaruhe ātmaruhāṇi
Instrumentalātmaruheṇa ātmaruhābhyām ātmaruhaiḥ
Dativeātmaruhāya ātmaruhābhyām ātmaruhebhyaḥ
Ablativeātmaruhāt ātmaruhābhyām ātmaruhebhyaḥ
Genitiveātmaruhasya ātmaruhayoḥ ātmaruhāṇām
Locativeātmaruhe ātmaruhayoḥ ātmaruheṣu

Compound ātmaruha -

Adverb -ātmaruham -ātmaruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria