Declension table of ?ātmarakṣaka

Deva

MasculineSingularDualPlural
Nominativeātmarakṣakaḥ ātmarakṣakau ātmarakṣakāḥ
Vocativeātmarakṣaka ātmarakṣakau ātmarakṣakāḥ
Accusativeātmarakṣakam ātmarakṣakau ātmarakṣakān
Instrumentalātmarakṣakeṇa ātmarakṣakābhyām ātmarakṣakaiḥ ātmarakṣakebhiḥ
Dativeātmarakṣakāya ātmarakṣakābhyām ātmarakṣakebhyaḥ
Ablativeātmarakṣakāt ātmarakṣakābhyām ātmarakṣakebhyaḥ
Genitiveātmarakṣakasya ātmarakṣakayoḥ ātmarakṣakāṇām
Locativeātmarakṣake ātmarakṣakayoḥ ātmarakṣakeṣu

Compound ātmarakṣaka -

Adverb -ātmarakṣakam -ātmarakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria