Declension table of ātmarakṣā

Deva

FeminineSingularDualPlural
Nominativeātmarakṣā ātmarakṣe ātmarakṣāḥ
Vocativeātmarakṣe ātmarakṣe ātmarakṣāḥ
Accusativeātmarakṣām ātmarakṣe ātmarakṣāḥ
Instrumentalātmarakṣayā ātmarakṣābhyām ātmarakṣābhiḥ
Dativeātmarakṣāyai ātmarakṣābhyām ātmarakṣābhyaḥ
Ablativeātmarakṣāyāḥ ātmarakṣābhyām ātmarakṣābhyaḥ
Genitiveātmarakṣāyāḥ ātmarakṣayoḥ ātmarakṣāṇām
Locativeātmarakṣāyām ātmarakṣayoḥ ātmarakṣāsu

Adverb -ātmarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria