Declension table of ātmarakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmarakṣaṇam | ātmarakṣaṇe | ātmarakṣaṇāni |
Vocative | ātmarakṣaṇa | ātmarakṣaṇe | ātmarakṣaṇāni |
Accusative | ātmarakṣaṇam | ātmarakṣaṇe | ātmarakṣaṇāni |
Instrumental | ātmarakṣaṇena | ātmarakṣaṇābhyām | ātmarakṣaṇaiḥ |
Dative | ātmarakṣaṇāya | ātmarakṣaṇābhyām | ātmarakṣaṇebhyaḥ |
Ablative | ātmarakṣaṇāt | ātmarakṣaṇābhyām | ātmarakṣaṇebhyaḥ |
Genitive | ātmarakṣaṇasya | ātmarakṣaṇayoḥ | ātmarakṣaṇānām |
Locative | ātmarakṣaṇe | ātmarakṣaṇayoḥ | ātmarakṣaṇeṣu |