Declension table of ?ātmarakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeātmarakṣaṇam ātmarakṣaṇe ātmarakṣaṇāni
Vocativeātmarakṣaṇa ātmarakṣaṇe ātmarakṣaṇāni
Accusativeātmarakṣaṇam ātmarakṣaṇe ātmarakṣaṇāni
Instrumentalātmarakṣaṇena ātmarakṣaṇābhyām ātmarakṣaṇaiḥ
Dativeātmarakṣaṇāya ātmarakṣaṇābhyām ātmarakṣaṇebhyaḥ
Ablativeātmarakṣaṇāt ātmarakṣaṇābhyām ātmarakṣaṇebhyaḥ
Genitiveātmarakṣaṇasya ātmarakṣaṇayoḥ ātmarakṣaṇānām
Locativeātmarakṣaṇe ātmarakṣaṇayoḥ ātmarakṣaṇeṣu

Compound ātmarakṣaṇa -

Adverb -ātmarakṣaṇam -ātmarakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria