Declension table of ?ātmapraśaṃsin

Deva

NeuterSingularDualPlural
Nominativeātmapraśaṃsi ātmapraśaṃsinī ātmapraśaṃsīni
Vocativeātmapraśaṃsin ātmapraśaṃsi ātmapraśaṃsinī ātmapraśaṃsīni
Accusativeātmapraśaṃsi ātmapraśaṃsinī ātmapraśaṃsīni
Instrumentalātmapraśaṃsinā ātmapraśaṃsibhyām ātmapraśaṃsibhiḥ
Dativeātmapraśaṃsine ātmapraśaṃsibhyām ātmapraśaṃsibhyaḥ
Ablativeātmapraśaṃsinaḥ ātmapraśaṃsibhyām ātmapraśaṃsibhyaḥ
Genitiveātmapraśaṃsinaḥ ātmapraśaṃsinoḥ ātmapraśaṃsinām
Locativeātmapraśaṃsini ātmapraśaṃsinoḥ ātmapraśaṃsiṣu

Compound ātmapraśaṃsi -

Adverb -ātmapraśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria