Declension table of ātmapraśaṃsin

Deva

MasculineSingularDualPlural
Nominativeātmapraśaṃsī ātmapraśaṃsinau ātmapraśaṃsinaḥ
Vocativeātmapraśaṃsin ātmapraśaṃsinau ātmapraśaṃsinaḥ
Accusativeātmapraśaṃsinam ātmapraśaṃsinau ātmapraśaṃsinaḥ
Instrumentalātmapraśaṃsinā ātmapraśaṃsibhyām ātmapraśaṃsibhiḥ
Dativeātmapraśaṃsine ātmapraśaṃsibhyām ātmapraśaṃsibhyaḥ
Ablativeātmapraśaṃsinaḥ ātmapraśaṃsibhyām ātmapraśaṃsibhyaḥ
Genitiveātmapraśaṃsinaḥ ātmapraśaṃsinoḥ ātmapraśaṃsinām
Locativeātmapraśaṃsini ātmapraśaṃsinoḥ ātmapraśaṃsiṣu

Compound ātmapraśaṃsi -

Adverb -ātmapraśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria