Declension table of ātmapraśaṃsakā

Deva

FeminineSingularDualPlural
Nominativeātmapraśaṃsakā ātmapraśaṃsake ātmapraśaṃsakāḥ
Vocativeātmapraśaṃsake ātmapraśaṃsake ātmapraśaṃsakāḥ
Accusativeātmapraśaṃsakām ātmapraśaṃsake ātmapraśaṃsakāḥ
Instrumentalātmapraśaṃsakayā ātmapraśaṃsakābhyām ātmapraśaṃsakābhiḥ
Dativeātmapraśaṃsakāyai ātmapraśaṃsakābhyām ātmapraśaṃsakābhyaḥ
Ablativeātmapraśaṃsakāyāḥ ātmapraśaṃsakābhyām ātmapraśaṃsakābhyaḥ
Genitiveātmapraśaṃsakāyāḥ ātmapraśaṃsakayoḥ ātmapraśaṃsakānām
Locativeātmapraśaṃsakāyām ātmapraśaṃsakayoḥ ātmapraśaṃsakāsu

Adverb -ātmapraśaṃsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria