Declension table of ātmapraśaṃsaka

Deva

NeuterSingularDualPlural
Nominativeātmapraśaṃsakam ātmapraśaṃsake ātmapraśaṃsakāni
Vocativeātmapraśaṃsaka ātmapraśaṃsake ātmapraśaṃsakāni
Accusativeātmapraśaṃsakam ātmapraśaṃsake ātmapraśaṃsakāni
Instrumentalātmapraśaṃsakena ātmapraśaṃsakābhyām ātmapraśaṃsakaiḥ
Dativeātmapraśaṃsakāya ātmapraśaṃsakābhyām ātmapraśaṃsakebhyaḥ
Ablativeātmapraśaṃsakāt ātmapraśaṃsakābhyām ātmapraśaṃsakebhyaḥ
Genitiveātmapraśaṃsakasya ātmapraśaṃsakayoḥ ātmapraśaṃsakānām
Locativeātmapraśaṃsake ātmapraśaṃsakayoḥ ātmapraśaṃsakeṣu

Compound ātmapraśaṃsaka -

Adverb -ātmapraśaṃsakam -ātmapraśaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria