Declension table of ātmapraśaṃsaka

Deva

MasculineSingularDualPlural
Nominativeātmapraśaṃsakaḥ ātmapraśaṃsakau ātmapraśaṃsakāḥ
Vocativeātmapraśaṃsaka ātmapraśaṃsakau ātmapraśaṃsakāḥ
Accusativeātmapraśaṃsakam ātmapraśaṃsakau ātmapraśaṃsakān
Instrumentalātmapraśaṃsakena ātmapraśaṃsakābhyām ātmapraśaṃsakaiḥ
Dativeātmapraśaṃsakāya ātmapraśaṃsakābhyām ātmapraśaṃsakebhyaḥ
Ablativeātmapraśaṃsakāt ātmapraśaṃsakābhyām ātmapraśaṃsakebhyaḥ
Genitiveātmapraśaṃsakasya ātmapraśaṃsakayoḥ ātmapraśaṃsakānām
Locativeātmapraśaṃsake ātmapraśaṃsakayoḥ ātmapraśaṃsakeṣu

Compound ātmapraśaṃsaka -

Adverb -ātmapraśaṃsakam -ātmapraśaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria