Declension table of ātmapraśaṃsā

Deva

FeminineSingularDualPlural
Nominativeātmapraśaṃsā ātmapraśaṃse ātmapraśaṃsāḥ
Vocativeātmapraśaṃse ātmapraśaṃse ātmapraśaṃsāḥ
Accusativeātmapraśaṃsām ātmapraśaṃse ātmapraśaṃsāḥ
Instrumentalātmapraśaṃsayā ātmapraśaṃsābhyām ātmapraśaṃsābhiḥ
Dativeātmapraśaṃsāyai ātmapraśaṃsābhyām ātmapraśaṃsābhyaḥ
Ablativeātmapraśaṃsāyāḥ ātmapraśaṃsābhyām ātmapraśaṃsābhyaḥ
Genitiveātmapraśaṃsāyāḥ ātmapraśaṃsayoḥ ātmapraśaṃsānām
Locativeātmapraśaṃsāyām ātmapraśaṃsayoḥ ātmapraśaṃsāsu

Adverb -ātmapraśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria