Declension table of ?ātmaprayojanā

Deva

FeminineSingularDualPlural
Nominativeātmaprayojanā ātmaprayojane ātmaprayojanāḥ
Vocativeātmaprayojane ātmaprayojane ātmaprayojanāḥ
Accusativeātmaprayojanām ātmaprayojane ātmaprayojanāḥ
Instrumentalātmaprayojanayā ātmaprayojanābhyām ātmaprayojanābhiḥ
Dativeātmaprayojanāyai ātmaprayojanābhyām ātmaprayojanābhyaḥ
Ablativeātmaprayojanāyāḥ ātmaprayojanābhyām ātmaprayojanābhyaḥ
Genitiveātmaprayojanāyāḥ ātmaprayojanayoḥ ātmaprayojanānām
Locativeātmaprayojanāyām ātmaprayojanayoḥ ātmaprayojanāsu

Adverb -ātmaprayojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria