Declension table of ātmapravāda

Deva

MasculineSingularDualPlural
Nominativeātmapravādaḥ ātmapravādau ātmapravādāḥ
Vocativeātmapravāda ātmapravādau ātmapravādāḥ
Accusativeātmapravādam ātmapravādau ātmapravādān
Instrumentalātmapravādena ātmapravādābhyām ātmapravādaiḥ
Dativeātmapravādāya ātmapravādābhyām ātmapravādebhyaḥ
Ablativeātmapravādāt ātmapravādābhyām ātmapravādebhyaḥ
Genitiveātmapravādasya ātmapravādayoḥ ātmapravādānām
Locativeātmapravāde ātmapravādayoḥ ātmapravādeṣu

Compound ātmapravāda -

Adverb -ātmapravādam -ātmapravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria