Declension table of ātmaprakāśā

Deva

FeminineSingularDualPlural
Nominativeātmaprakāśā ātmaprakāśe ātmaprakāśāḥ
Vocativeātmaprakāśe ātmaprakāśe ātmaprakāśāḥ
Accusativeātmaprakāśām ātmaprakāśe ātmaprakāśāḥ
Instrumentalātmaprakāśayā ātmaprakāśābhyām ātmaprakāśābhiḥ
Dativeātmaprakāśāyai ātmaprakāśābhyām ātmaprakāśābhyaḥ
Ablativeātmaprakāśāyāḥ ātmaprakāśābhyām ātmaprakāśābhyaḥ
Genitiveātmaprakāśāyāḥ ātmaprakāśayoḥ ātmaprakāśānām
Locativeātmaprakāśāyām ātmaprakāśayoḥ ātmaprakāśāsu

Adverb -ātmaprakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria