Declension table of ?ātmaprakāśa

Deva

NeuterSingularDualPlural
Nominativeātmaprakāśam ātmaprakāśe ātmaprakāśāni
Vocativeātmaprakāśa ātmaprakāśe ātmaprakāśāni
Accusativeātmaprakāśam ātmaprakāśe ātmaprakāśāni
Instrumentalātmaprakāśena ātmaprakāśābhyām ātmaprakāśaiḥ
Dativeātmaprakāśāya ātmaprakāśābhyām ātmaprakāśebhyaḥ
Ablativeātmaprakāśāt ātmaprakāśābhyām ātmaprakāśebhyaḥ
Genitiveātmaprakāśasya ātmaprakāśayoḥ ātmaprakāśānām
Locativeātmaprakāśe ātmaprakāśayoḥ ātmaprakāśeṣu

Compound ātmaprakāśa -

Adverb -ātmaprakāśam -ātmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria