Declension table of ?ātmaprakāśa

Deva

MasculineSingularDualPlural
Nominativeātmaprakāśaḥ ātmaprakāśau ātmaprakāśāḥ
Vocativeātmaprakāśa ātmaprakāśau ātmaprakāśāḥ
Accusativeātmaprakāśam ātmaprakāśau ātmaprakāśān
Instrumentalātmaprakāśena ātmaprakāśābhyām ātmaprakāśaiḥ ātmaprakāśebhiḥ
Dativeātmaprakāśāya ātmaprakāśābhyām ātmaprakāśebhyaḥ
Ablativeātmaprakāśāt ātmaprakāśābhyām ātmaprakāśebhyaḥ
Genitiveātmaprakāśasya ātmaprakāśayoḥ ātmaprakāśānām
Locativeātmaprakāśe ātmaprakāśayoḥ ātmaprakāśeṣu

Compound ātmaprakāśa -

Adverb -ātmaprakāśam -ātmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria